Śākyasiṃhastotram (yaśodharākṛtam)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शाक्यसिंहस्तोत्रम् (यशोधराकृतम्)

śākyasiṃhastotram

yaśodharākṛtam



eṣo hi bhavatastāto janmamṛtyujarāntakaḥ |

sarvārthasiddhanāmneti śākyasiṃho'dhunā suta || 1 ||



yasya chāyāmupāśritya divyātisundaro bhaveḥ |

dvātriṃśallakṣaṇadharaṃ pitaraṃ darśayādhunā || 2 ||



caturaśītisāhasraṃ strīṇāṃ vihāya nirmadaḥ |

tapovanamagād yo'sau vandayainaṃ maharddhikam || 3 ||



saptaratnāni rājyaṃ ca mahaiśvaryapadaṃ varam |

hitvā pravrajito yo'sau taṃ darśaya jagadgurum || 4 ||



māyākhyāyāḥ pitāmahyā yo'janaddakṣakukṣitaḥ |

lumbinyāmudayāt sūrya iva taṃ pitaraṃ nama || 5 ||



abhayāyāḥ kuleśvaryā yena pādāmbuje natam |

traidhātukādhipaṃ devaṃ pitaraṃ tvaṃ sadā nama || 6 ||



viśvāmitramupādhyāyaṃ yo'yojayat susaṃvare |

bālakrīḍābhiraktātmā tātamenaṃ sadā nama || 7 ||



jambūtarusamāsīnaṃ pañcarṣayo hatatviṣaḥ |

nirmāninaḥ prābhajan yamenaṃ tātaṃ sadā nama || 8 ||



pitaraṃ bodhayitvā yo'tyājayattu ṣaḍaṃśakam |

dayākaraṃ jagadvandyaṃ janakaṃ praṇamātmaja || 9 ||



yo'jayaddevadattādīn māninaḥ sarvavit sudhīḥ |

sarvaphalādidaṃ vijñaṃ sudhiyaṃ janakaṃ bhaja || 10 ||



yātrāyāmāturaṃ jīrṇaṃ mṛtaṃ dṛṣṭivivarjitam |

svayaṃ vijño'pi papraccha sadā taṃ janakaṃ bhaja || 11 ||



kāmāgnirnāharadyasya cittaṃ pramadavāsinaḥ |

nirañjanaṃ nirvikalpaṃ suta taṃ janakaṃ bhaja || 12 ||



kanakāśvaṃ samāruhya chandakena bahiryayau |

deśānniśīthe tridaśaiḥ stūyamānaṃ mudā bhaja || 13 ||



hayaṃ nivartayāmāsa chandakaṃ ca tapovanāt |

sukaṇṭhābharaṇaṃ dattvā bhaṇainaṃ vanacāriṇam || 14 ||



nairañjanāmupāsṛtya prākarod yastapovratam |

jagaddhitārthaṃ ṣaḍvarṣamenaṃ bhaja tapaḥparam || 15 ||



bodhidrumasamāsīno jitvā māraṃ suduḥsaham |

prālabhadbodhiratnaṃ yo darśayainaṃ tathāgatam || 16 ||



mṛgadāvasthitaḥ kāśyāṃ dharmacarkra pravartayan |

brahmādibhirvṛto yo'sau darśayainaṃ guruṃ suta || 17 ||



iti mātroditaṃ śrutvā rāhulaḥ so'tivismitaḥ |

praṇamya pitaraṃ paśyan mudamāpa smitānanaḥ || 18 ||



śrīśākyasiṃhastotraṃ yaśodharākṛtaṃ samāptam |